Declension table of ?mamedānā

Deva

FeminineSingularDualPlural
Nominativemamedānā mamedāne mamedānāḥ
Vocativemamedāne mamedāne mamedānāḥ
Accusativemamedānām mamedāne mamedānāḥ
Instrumentalmamedānayā mamedānābhyām mamedānābhiḥ
Dativemamedānāyai mamedānābhyām mamedānābhyaḥ
Ablativemamedānāyāḥ mamedānābhyām mamedānābhyaḥ
Genitivemamedānāyāḥ mamedānayoḥ mamedānānām
Locativemamedānāyām mamedānayoḥ mamedānāsu

Adverb -mamedānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria