Declension table of ?mamāhvas

Deva

NeuterSingularDualPlural
Nominativemamāhvat mamāhuṣī mamāhvāṃsi
Vocativemamāhvat mamāhuṣī mamāhvāṃsi
Accusativemamāhvat mamāhuṣī mamāhvāṃsi
Instrumentalmamāhuṣā mamāhvadbhyām mamāhvadbhiḥ
Dativemamāhuṣe mamāhvadbhyām mamāhvadbhyaḥ
Ablativemamāhuṣaḥ mamāhvadbhyām mamāhvadbhyaḥ
Genitivemamāhuṣaḥ mamāhuṣoḥ mamāhuṣām
Locativemamāhuṣi mamāhuṣoḥ mamāhvatsu

Compound mamāhvat -

Adverb -mamāhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria