Declension table of ?mamaṇṭhvas

Deva

NeuterSingularDualPlural
Nominativemamaṇṭhvat mamaṇṭhuṣī mamaṇṭhvāṃsi
Vocativemamaṇṭhvat mamaṇṭhuṣī mamaṇṭhvāṃsi
Accusativemamaṇṭhvat mamaṇṭhuṣī mamaṇṭhvāṃsi
Instrumentalmamaṇṭhuṣā mamaṇṭhvadbhyām mamaṇṭhvadbhiḥ
Dativemamaṇṭhuṣe mamaṇṭhvadbhyām mamaṇṭhvadbhyaḥ
Ablativemamaṇṭhuṣaḥ mamaṇṭhvadbhyām mamaṇṭhvadbhyaḥ
Genitivemamaṇṭhuṣaḥ mamaṇṭhuṣoḥ mamaṇṭhuṣām
Locativemamaṇṭhuṣi mamaṇṭhuṣoḥ mamaṇṭhvatsu

Compound mamaṇṭhvat -

Adverb -mamaṇṭhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria