Declension table of ?mamaṇṭhuṣī

Deva

FeminineSingularDualPlural
Nominativemamaṇṭhuṣī mamaṇṭhuṣyau mamaṇṭhuṣyaḥ
Vocativemamaṇṭhuṣi mamaṇṭhuṣyau mamaṇṭhuṣyaḥ
Accusativemamaṇṭhuṣīm mamaṇṭhuṣyau mamaṇṭhuṣīḥ
Instrumentalmamaṇṭhuṣyā mamaṇṭhuṣībhyām mamaṇṭhuṣībhiḥ
Dativemamaṇṭhuṣyai mamaṇṭhuṣībhyām mamaṇṭhuṣībhyaḥ
Ablativemamaṇṭhuṣyāḥ mamaṇṭhuṣībhyām mamaṇṭhuṣībhyaḥ
Genitivemamaṇṭhuṣyāḥ mamaṇṭhuṣyoḥ mamaṇṭhuṣīṇām
Locativemamaṇṭhuṣyām mamaṇṭhuṣyoḥ mamaṇṭhuṣīṣu

Compound mamaṇṭhuṣi - mamaṇṭhuṣī -

Adverb -mamaṇṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria