Declension table of ?mamaṇṭhāna

Deva

MasculineSingularDualPlural
Nominativemamaṇṭhānaḥ mamaṇṭhānau mamaṇṭhānāḥ
Vocativemamaṇṭhāna mamaṇṭhānau mamaṇṭhānāḥ
Accusativemamaṇṭhānam mamaṇṭhānau mamaṇṭhānān
Instrumentalmamaṇṭhānena mamaṇṭhānābhyām mamaṇṭhānaiḥ mamaṇṭhānebhiḥ
Dativemamaṇṭhānāya mamaṇṭhānābhyām mamaṇṭhānebhyaḥ
Ablativemamaṇṭhānāt mamaṇṭhānābhyām mamaṇṭhānebhyaḥ
Genitivemamaṇṭhānasya mamaṇṭhānayoḥ mamaṇṭhānānām
Locativemamaṇṭhāne mamaṇṭhānayoḥ mamaṇṭhāneṣu

Compound mamaṇṭhāna -

Adverb -mamaṇṭhānam -mamaṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria