Declension table of ?makkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemakkiṣyamāṇam makkiṣyamāṇe makkiṣyamāṇāni
Vocativemakkiṣyamāṇa makkiṣyamāṇe makkiṣyamāṇāni
Accusativemakkiṣyamāṇam makkiṣyamāṇe makkiṣyamāṇāni
Instrumentalmakkiṣyamāṇena makkiṣyamāṇābhyām makkiṣyamāṇaiḥ
Dativemakkiṣyamāṇāya makkiṣyamāṇābhyām makkiṣyamāṇebhyaḥ
Ablativemakkiṣyamāṇāt makkiṣyamāṇābhyām makkiṣyamāṇebhyaḥ
Genitivemakkiṣyamāṇasya makkiṣyamāṇayoḥ makkiṣyamāṇānām
Locativemakkiṣyamāṇe makkiṣyamāṇayoḥ makkiṣyamāṇeṣu

Compound makkiṣyamāṇa -

Adverb -makkiṣyamāṇam -makkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria