Declension table of ?makkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemakkiṣyamāṇaḥ makkiṣyamāṇau makkiṣyamāṇāḥ
Vocativemakkiṣyamāṇa makkiṣyamāṇau makkiṣyamāṇāḥ
Accusativemakkiṣyamāṇam makkiṣyamāṇau makkiṣyamāṇān
Instrumentalmakkiṣyamāṇena makkiṣyamāṇābhyām makkiṣyamāṇaiḥ makkiṣyamāṇebhiḥ
Dativemakkiṣyamāṇāya makkiṣyamāṇābhyām makkiṣyamāṇebhyaḥ
Ablativemakkiṣyamāṇāt makkiṣyamāṇābhyām makkiṣyamāṇebhyaḥ
Genitivemakkiṣyamāṇasya makkiṣyamāṇayoḥ makkiṣyamāṇānām
Locativemakkiṣyamāṇe makkiṣyamāṇayoḥ makkiṣyamāṇeṣu

Compound makkiṣyamāṇa -

Adverb -makkiṣyamāṇam -makkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria