सुबन्तावली ?मकरन्दपञ्चाङ्गविधि

Roma

पुमान्एकद्विबहु
प्रथमामकरन्दपञ्चाङ्गविधिः मकरन्दपञ्चाङ्गविधी मकरन्दपञ्चाङ्गविधयः
सम्बोधनम्मकरन्दपञ्चाङ्गविधे मकरन्दपञ्चाङ्गविधी मकरन्दपञ्चाङ्गविधयः
द्वितीयामकरन्दपञ्चाङ्गविधिम् मकरन्दपञ्चाङ्गविधी मकरन्दपञ्चाङ्गविधीन्
तृतीयामकरन्दपञ्चाङ्गविधिना मकरन्दपञ्चाङ्गविधिभ्याम् मकरन्दपञ्चाङ्गविधिभिः
चतुर्थीमकरन्दपञ्चाङ्गविधये मकरन्दपञ्चाङ्गविधिभ्याम् मकरन्दपञ्चाङ्गविधिभ्यः
पञ्चमीमकरन्दपञ्चाङ्गविधेः मकरन्दपञ्चाङ्गविधिभ्याम् मकरन्दपञ्चाङ्गविधिभ्यः
षष्ठीमकरन्दपञ्चाङ्गविधेः मकरन्दपञ्चाङ्गविध्योः मकरन्दपञ्चाङ्गविधीनाम्
सप्तमीमकरन्दपञ्चाङ्गविधौ मकरन्दपञ्चाङ्गविध्योः मकरन्दपञ्चाङ्गविधिषु

समास मकरन्दपञ्चाङ्गविधि

अव्यय ॰मकरन्दपञ्चाङ्गविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria