सुबन्तावली ?मकदत्त

Roma

पुमान्एकद्विबहु
प्रथमामकदत्तः मकदत्तौ मकदत्ताः
सम्बोधनम्मकदत्त मकदत्तौ मकदत्ताः
द्वितीयामकदत्तम् मकदत्तौ मकदत्तान्
तृतीयामकदत्तेन मकदत्ताभ्याम् मकदत्तैः मकदत्तेभिः
चतुर्थीमकदत्ताय मकदत्ताभ्याम् मकदत्तेभ्यः
पञ्चमीमकदत्तात् मकदत्ताभ्याम् मकदत्तेभ्यः
षष्ठीमकदत्तस्य मकदत्तयोः मकदत्तानाम्
सप्तमीमकदत्ते मकदत्तयोः मकदत्तेषु

समास मकदत्त

अव्यय ॰मकदत्तम् ॰मकदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria