Declension table of ?mahitavya

Deva

MasculineSingularDualPlural
Nominativemahitavyaḥ mahitavyau mahitavyāḥ
Vocativemahitavya mahitavyau mahitavyāḥ
Accusativemahitavyam mahitavyau mahitavyān
Instrumentalmahitavyena mahitavyābhyām mahitavyaiḥ mahitavyebhiḥ
Dativemahitavyāya mahitavyābhyām mahitavyebhyaḥ
Ablativemahitavyāt mahitavyābhyām mahitavyebhyaḥ
Genitivemahitavyasya mahitavyayoḥ mahitavyānām
Locativemahitavye mahitavyayoḥ mahitavyeṣu

Compound mahitavya -

Adverb -mahitavyam -mahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria