सुबन्तावली ?महसेननरेश्वर

Roma

पुमान्एकद्विबहु
प्रथमामहसेननरेश्वरः महसेननरेश्वरौ महसेननरेश्वराः
सम्बोधनम्महसेननरेश्वर महसेननरेश्वरौ महसेननरेश्वराः
द्वितीयामहसेननरेश्वरम् महसेननरेश्वरौ महसेननरेश्वरान्
तृतीयामहसेननरेश्वरेण महसेननरेश्वराभ्याम् महसेननरेश्वरैः महसेननरेश्वरेभिः
चतुर्थीमहसेननरेश्वराय महसेननरेश्वराभ्याम् महसेननरेश्वरेभ्यः
पञ्चमीमहसेननरेश्वरात् महसेननरेश्वराभ्याम् महसेननरेश्वरेभ्यः
षष्ठीमहसेननरेश्वरस्य महसेननरेश्वरयोः महसेननरेश्वराणाम्
सप्तमीमहसेननरेश्वरे महसेननरेश्वरयोः महसेननरेश्वरेषु

समास महसेननरेश्वर

अव्यय ॰महसेननरेश्वरम् ॰महसेननरेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria