सुबन्तावली ?महास्रग्विनी

Roma

स्त्रीएकद्विबहु
प्रथमामहास्रग्विनी महास्रग्विन्यौ महास्रग्विन्यः
सम्बोधनम्महास्रग्विनि महास्रग्विन्यौ महास्रग्विन्यः
द्वितीयामहास्रग्विनीम् महास्रग्विन्यौ महास्रग्विनीः
तृतीयामहास्रग्विन्या महास्रग्विनीभ्याम् महास्रग्विनीभिः
चतुर्थीमहास्रग्विन्यै महास्रग्विनीभ्याम् महास्रग्विनीभ्यः
पञ्चमीमहास्रग्विन्याः महास्रग्विनीभ्याम् महास्रग्विनीभ्यः
षष्ठीमहास्रग्विन्याः महास्रग्विन्योः महास्रग्विनीनाम्
सप्तमीमहास्रग्विन्याम् महास्रग्विन्योः महास्रग्विनीषु

समास महास्रग्विनि महास्रग्विनी

अव्यय ॰महास्रग्विनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria