सुबन्तावली ?महासनपरिच्छद

Roma

पुमान्एकद्विबहु
प्रथमामहासनपरिच्छदः महासनपरिच्छदौ महासनपरिच्छदाः
सम्बोधनम्महासनपरिच्छद महासनपरिच्छदौ महासनपरिच्छदाः
द्वितीयामहासनपरिच्छदम् महासनपरिच्छदौ महासनपरिच्छदान्
तृतीयामहासनपरिच्छदेन महासनपरिच्छदाभ्याम् महासनपरिच्छदैः महासनपरिच्छदेभिः
चतुर्थीमहासनपरिच्छदाय महासनपरिच्छदाभ्याम् महासनपरिच्छदेभ्यः
पञ्चमीमहासनपरिच्छदात् महासनपरिच्छदाभ्याम् महासनपरिच्छदेभ्यः
षष्ठीमहासनपरिच्छदस्य महासनपरिच्छदयोः महासनपरिच्छदानाम्
सप्तमीमहासनपरिच्छदे महासनपरिच्छदयोः महासनपरिच्छदेषु

समास महासनपरिच्छद

अव्यय ॰महासनपरिच्छदम् ॰महासनपरिच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria