सुबन्तावली ?महापथिकृदिष्टि

Roma

स्त्रीएकद्विबहु
प्रथमामहापथिकृदिष्टिः महापथिकृदिष्टी महापथिकृदिष्टयः
सम्बोधनम्महापथिकृदिष्टे महापथिकृदिष्टी महापथिकृदिष्टयः
द्वितीयामहापथिकृदिष्टिम् महापथिकृदिष्टी महापथिकृदिष्टीः
तृतीयामहापथिकृदिष्ट्या महापथिकृदिष्टिभ्याम् महापथिकृदिष्टिभिः
चतुर्थीमहापथिकृदिष्ट्यै महापथिकृदिष्टये महापथिकृदिष्टिभ्याम् महापथिकृदिष्टिभ्यः
पञ्चमीमहापथिकृदिष्ट्याः महापथिकृदिष्टेः महापथिकृदिष्टिभ्याम् महापथिकृदिष्टिभ्यः
षष्ठीमहापथिकृदिष्ट्याः महापथिकृदिष्टेः महापथिकृदिष्ट्योः महापथिकृदिष्टीनाम्
सप्तमीमहापथिकृदिष्ट्याम् महापथिकृदिष्टौ महापथिकृदिष्ट्योः महापथिकृदिष्टिषु

समास महापथिकृदिष्टि

अव्यय ॰महापथिकृदिष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria