सुबन्तावली ?महापथगम

Roma

पुमान्एकद्विबहु
प्रथमामहापथगमः महापथगमौ महापथगमाः
सम्बोधनम्महापथगम महापथगमौ महापथगमाः
द्वितीयामहापथगमम् महापथगमौ महापथगमान्
तृतीयामहापथगमेन महापथगमाभ्याम् महापथगमैः महापथगमेभिः
चतुर्थीमहापथगमाय महापथगमाभ्याम् महापथगमेभ्यः
पञ्चमीमहापथगमात् महापथगमाभ्याम् महापथगमेभ्यः
षष्ठीमहापथगमस्य महापथगमयोः महापथगमानाम्
सप्तमीमहापथगमे महापथगमयोः महापथगमेषु

समास महापथगम

अव्यय ॰महापथगमम् ॰महापथगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria