सुबन्तावली ?महाकुलोत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमामहाकुलोत्पन्नः महाकुलोत्पन्नौ महाकुलोत्पन्नाः
सम्बोधनम्महाकुलोत्पन्न महाकुलोत्पन्नौ महाकुलोत्पन्नाः
द्वितीयामहाकुलोत्पन्नम् महाकुलोत्पन्नौ महाकुलोत्पन्नान्
तृतीयामहाकुलोत्पन्नेन महाकुलोत्पन्नाभ्याम् महाकुलोत्पन्नैः महाकुलोत्पन्नेभिः
चतुर्थीमहाकुलोत्पन्नाय महाकुलोत्पन्नाभ्याम् महाकुलोत्पन्नेभ्यः
पञ्चमीमहाकुलोत्पन्नात् महाकुलोत्पन्नाभ्याम् महाकुलोत्पन्नेभ्यः
षष्ठीमहाकुलोत्पन्नस्य महाकुलोत्पन्नयोः महाकुलोत्पन्नानाम्
सप्तमीमहाकुलोत्पन्ने महाकुलोत्पन्नयोः महाकुलोत्पन्नेषु

समास महाकुलोत्पन्न

अव्यय ॰महाकुलोत्पन्नम् ॰महाकुलोत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria