सुबन्तावली ?महादेववाजपेयिन्

Roma

पुमान्एकद्विबहु
प्रथमामहादेववाजपेयी महादेववाजपेयिनौ महादेववाजपेयिनः
सम्बोधनम्महादेववाजपेयिन् महादेववाजपेयिनौ महादेववाजपेयिनः
द्वितीयामहादेववाजपेयिनम् महादेववाजपेयिनौ महादेववाजपेयिनः
तृतीयामहादेववाजपेयिना महादेववाजपेयिभ्याम् महादेववाजपेयिभिः
चतुर्थीमहादेववाजपेयिने महादेववाजपेयिभ्याम् महादेववाजपेयिभ्यः
पञ्चमीमहादेववाजपेयिनः महादेववाजपेयिभ्याम् महादेववाजपेयिभ्यः
षष्ठीमहादेववाजपेयिनः महादेववाजपेयिनोः महादेववाजपेयिनाम्
सप्तमीमहादेववाजपेयिनि महादेववाजपेयिनोः महादेववाजपेयिषु

समास महादेववाजपेयि

अव्यय ॰महादेववाजपेयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria