सुबन्तावली ?मङ्गलसूचका

Roma

स्त्रीएकद्विबहु
प्रथमामङ्गलसूचका मङ्गलसूचके मङ्गलसूचकाः
सम्बोधनम्मङ्गलसूचके मङ्गलसूचके मङ्गलसूचकाः
द्वितीयामङ्गलसूचकाम् मङ्गलसूचके मङ्गलसूचकाः
तृतीयामङ्गलसूचकया मङ्गलसूचकाभ्याम् मङ्गलसूचकाभिः
चतुर्थीमङ्गलसूचकायै मङ्गलसूचकाभ्याम् मङ्गलसूचकाभ्यः
पञ्चमीमङ्गलसूचकायाः मङ्गलसूचकाभ्याम् मङ्गलसूचकाभ्यः
षष्ठीमङ्गलसूचकायाः मङ्गलसूचकयोः मङ्गलसूचकानाम्
सप्तमीमङ्गलसूचकायाम् मङ्गलसूचकयोः मङ्गलसूचकासु

अव्यय ॰मङ्गलसूचकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria