सुबन्तावली ?मङ्गलप्रदा

Roma

स्त्रीएकद्विबहु
प्रथमामङ्गलप्रदा मङ्गलप्रदे मङ्गलप्रदाः
सम्बोधनम्मङ्गलप्रदे मङ्गलप्रदे मङ्गलप्रदाः
द्वितीयामङ्गलप्रदाम् मङ्गलप्रदे मङ्गलप्रदाः
तृतीयामङ्गलप्रदया मङ्गलप्रदाभ्याम् मङ्गलप्रदाभिः
चतुर्थीमङ्गलप्रदायै मङ्गलप्रदाभ्याम् मङ्गलप्रदाभ्यः
पञ्चमीमङ्गलप्रदायाः मङ्गलप्रदाभ्याम् मङ्गलप्रदाभ्यः
षष्ठीमङ्गलप्रदायाः मङ्गलप्रदयोः मङ्गलप्रदानाम्
सप्तमीमङ्गलप्रदायाम् मङ्गलप्रदयोः मङ्गलप्रदासु

अव्यय ॰मङ्गलप्रदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria