सुबन्तावली ?मङ्गलप्रद

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलप्रदः मङ्गलप्रदौ मङ्गलप्रदाः
सम्बोधनम्मङ्गलप्रद मङ्गलप्रदौ मङ्गलप्रदाः
द्वितीयामङ्गलप्रदम् मङ्गलप्रदौ मङ्गलप्रदान्
तृतीयामङ्गलप्रदेन मङ्गलप्रदाभ्याम् मङ्गलप्रदैः मङ्गलप्रदेभिः
चतुर्थीमङ्गलप्रदाय मङ्गलप्रदाभ्याम् मङ्गलप्रदेभ्यः
पञ्चमीमङ्गलप्रदात् मङ्गलप्रदाभ्याम् मङ्गलप्रदेभ्यः
षष्ठीमङ्गलप्रदस्य मङ्गलप्रदयोः मङ्गलप्रदानाम्
सप्तमीमङ्गलप्रदे मङ्गलप्रदयोः मङ्गलप्रदेषु

समास मङ्गलप्रद

अव्यय ॰मङ्गलप्रदम् ॰मङ्गलप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria