सुबन्तावली ?मङ्गलपत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमामङ्गलपत्त्रम् मङ्गलपत्त्रे मङ्गलपत्त्राणि
सम्बोधनम्मङ्गलपत्त्र मङ्गलपत्त्रे मङ्गलपत्त्राणि
द्वितीयामङ्गलपत्त्रम् मङ्गलपत्त्रे मङ्गलपत्त्राणि
तृतीयामङ्गलपत्त्रेण मङ्गलपत्त्राभ्याम् मङ्गलपत्त्रैः
चतुर्थीमङ्गलपत्त्राय मङ्गलपत्त्राभ्याम् मङ्गलपत्त्रेभ्यः
पञ्चमीमङ्गलपत्त्रात् मङ्गलपत्त्राभ्याम् मङ्गलपत्त्रेभ्यः
षष्ठीमङ्गलपत्त्रस्य मङ्गलपत्त्रयोः मङ्गलपत्त्राणाम्
सप्तमीमङ्गलपत्त्रे मङ्गलपत्त्रयोः मङ्गलपत्त्रेषु

समास मङ्गलपत्त्र

अव्यय ॰मङ्गलपत्त्रम् ॰मङ्गलपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria