सुबन्तावली ?मङ्गलकर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमामङ्गलकर्म मङ्गलकर्मणी मङ्गलकर्माणि
सम्बोधनम्मङ्गलकर्मन् मङ्गलकर्म मङ्गलकर्मणी मङ्गलकर्माणि
द्वितीयामङ्गलकर्म मङ्गलकर्मणी मङ्गलकर्माणि
तृतीयामङ्गलकर्मणा मङ्गलकर्मभ्याम् मङ्गलकर्मभिः
चतुर्थीमङ्गलकर्मणे मङ्गलकर्मभ्याम् मङ्गलकर्मभ्यः
पञ्चमीमङ्गलकर्मणः मङ्गलकर्मभ्याम् मङ्गलकर्मभ्यः
षष्ठीमङ्गलकर्मणः मङ्गलकर्मणोः मङ्गलकर्मणाम्
सप्तमीमङ्गलकर्मणि मङ्गलकर्मणोः मङ्गलकर्मसु

समास मङ्गलकर्म

अव्यय ॰मङ्गलकर्म ॰मङ्गलकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria