सुबन्तावली ?मङ्गलकलशमया

Roma

स्त्रीएकद्विबहु
प्रथमामङ्गलकलशमया मङ्गलकलशमये मङ्गलकलशमयाः
सम्बोधनम्मङ्गलकलशमये मङ्गलकलशमये मङ्गलकलशमयाः
द्वितीयामङ्गलकलशमयाम् मङ्गलकलशमये मङ्गलकलशमयाः
तृतीयामङ्गलकलशमयया मङ्गलकलशमयाभ्याम् मङ्गलकलशमयाभिः
चतुर्थीमङ्गलकलशमयायै मङ्गलकलशमयाभ्याम् मङ्गलकलशमयाभ्यः
पञ्चमीमङ्गलकलशमयायाः मङ्गलकलशमयाभ्याम् मङ्गलकलशमयाभ्यः
षष्ठीमङ्गलकलशमयायाः मङ्गलकलशमययोः मङ्गलकलशमयानाम्
सप्तमीमङ्गलकलशमयायाम् मङ्गलकलशमययोः मङ्गलकलशमयासु

अव्यय ॰मङ्गलकलशमयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria