सुबन्तावली ?मङ्गलकारक

Roma

नपुंसकम्एकद्विबहु
प्रथमामङ्गलकारकम् मङ्गलकारके मङ्गलकारकाणि
सम्बोधनम्मङ्गलकारक मङ्गलकारके मङ्गलकारकाणि
द्वितीयामङ्गलकारकम् मङ्गलकारके मङ्गलकारकाणि
तृतीयामङ्गलकारकेण मङ्गलकारकाभ्याम् मङ्गलकारकैः
चतुर्थीमङ्गलकारकाय मङ्गलकारकाभ्याम् मङ्गलकारकेभ्यः
पञ्चमीमङ्गलकारकात् मङ्गलकारकाभ्याम् मङ्गलकारकेभ्यः
षष्ठीमङ्गलकारकस्य मङ्गलकारकयोः मङ्गलकारकाणाम्
सप्तमीमङ्गलकारके मङ्गलकारकयोः मङ्गलकारकेषु

समास मङ्गलकारक

अव्यय ॰मङ्गलकारकम् ॰मङ्गलकारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria