Declension table of ?madat

Deva

MasculineSingularDualPlural
Nominativemadan madantau madantaḥ
Vocativemadan madantau madantaḥ
Accusativemadantam madantau madataḥ
Instrumentalmadatā madadbhyām madadbhiḥ
Dativemadate madadbhyām madadbhyaḥ
Ablativemadataḥ madadbhyām madadbhyaḥ
Genitivemadataḥ madatoḥ madatām
Locativemadati madatoḥ madatsu

Compound madat -

Adverb -madantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria