सुबन्तावली ?मदनाग्रक

Roma

पुमान्एकद्विबहु
प्रथमामदनाग्रकः मदनाग्रकौ मदनाग्रकाः
सम्बोधनम्मदनाग्रक मदनाग्रकौ मदनाग्रकाः
द्वितीयामदनाग्रकम् मदनाग्रकौ मदनाग्रकान्
तृतीयामदनाग्रकेण मदनाग्रकाभ्याम् मदनाग्रकैः मदनाग्रकेभिः
चतुर्थीमदनाग्रकाय मदनाग्रकाभ्याम् मदनाग्रकेभ्यः
पञ्चमीमदनाग्रकात् मदनाग्रकाभ्याम् मदनाग्रकेभ्यः
षष्ठीमदनाग्रकस्य मदनाग्रकयोः मदनाग्रकाणाम्
सप्तमीमदनाग्रके मदनाग्रकयोः मदनाग्रकेषु

समास मदनाग्रक

अव्यय ॰मदनाग्रकम् ॰मदनाग्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria