सुबन्तावली ?माञ्जिष्ठिक

Roma

पुमान्एकद्विबहु
प्रथमामाञ्जिष्ठिकः माञ्जिष्ठिकौ माञ्जिष्ठिकाः
सम्बोधनम्माञ्जिष्ठिक माञ्जिष्ठिकौ माञ्जिष्ठिकाः
द्वितीयामाञ्जिष्ठिकम् माञ्जिष्ठिकौ माञ्जिष्ठिकान्
तृतीयामाञ्जिष्ठिकेन माञ्जिष्ठिकाभ्याम् माञ्जिष्ठिकैः माञ्जिष्ठिकेभिः
चतुर्थीमाञ्जिष्ठिकाय माञ्जिष्ठिकाभ्याम् माञ्जिष्ठिकेभ्यः
पञ्चमीमाञ्जिष्ठिकात् माञ्जिष्ठिकाभ्याम् माञ्जिष्ठिकेभ्यः
षष्ठीमाञ्जिष्ठिकस्य माञ्जिष्ठिकयोः माञ्जिष्ठिकानाम्
सप्तमीमाञ्जिष्ठिके माञ्जिष्ठिकयोः माञ्जिष्ठिकेषु

समास माञ्जिष्ठिक

अव्यय ॰माञ्जिष्ठिकम् ॰माञ्जिष्ठिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria