सुबन्तावली ?मातापितृसञ्ज्ञिनी

Roma

स्त्रीएकद्विबहु
प्रथमामातापितृसञ्ज्ञिनी मातापितृसञ्ज्ञिन्यौ मातापितृसञ्ज्ञिन्यः
सम्बोधनम्मातापितृसञ्ज्ञिनि मातापितृसञ्ज्ञिन्यौ मातापितृसञ्ज्ञिन्यः
द्वितीयामातापितृसञ्ज्ञिनीम् मातापितृसञ्ज्ञिन्यौ मातापितृसञ्ज्ञिनीः
तृतीयामातापितृसञ्ज्ञिन्या मातापितृसञ्ज्ञिनीभ्याम् मातापितृसञ्ज्ञिनीभिः
चतुर्थीमातापितृसञ्ज्ञिन्यै मातापितृसञ्ज्ञिनीभ्याम् मातापितृसञ्ज्ञिनीभ्यः
पञ्चमीमातापितृसञ्ज्ञिन्याः मातापितृसञ्ज्ञिनीभ्याम् मातापितृसञ्ज्ञिनीभ्यः
षष्ठीमातापितृसञ्ज्ञिन्याः मातापितृसञ्ज्ञिन्योः मातापितृसञ्ज्ञिनीनाम्
सप्तमीमातापितृसञ्ज्ञिन्याम् मातापितृसञ्ज्ञिन्योः मातापितृसञ्ज्ञिनीषु

समास मातापितृसञ्ज्ञिनि मातापितृसञ्ज्ञिनी

अव्यय ॰मातापितृसञ्ज्ञिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria