सुबन्तावली ?मातृपितृकृताभ्यास

Roma

नपुंसकम्एकद्विबहु
प्रथमामातृपितृकृताभ्यासम् मातृपितृकृताभ्यासे मातृपितृकृताभ्यासानि
सम्बोधनम्मातृपितृकृताभ्यास मातृपितृकृताभ्यासे मातृपितृकृताभ्यासानि
द्वितीयामातृपितृकृताभ्यासम् मातृपितृकृताभ्यासे मातृपितृकृताभ्यासानि
तृतीयामातृपितृकृताभ्यासेन मातृपितृकृताभ्यासाभ्याम् मातृपितृकृताभ्यासैः
चतुर्थीमातृपितृकृताभ्यासाय मातृपितृकृताभ्यासाभ्याम् मातृपितृकृताभ्यासेभ्यः
पञ्चमीमातृपितृकृताभ्यासात् मातृपितृकृताभ्यासाभ्याम् मातृपितृकृताभ्यासेभ्यः
षष्ठीमातृपितृकृताभ्यासस्य मातृपितृकृताभ्यासयोः मातृपितृकृताभ्यासानाम्
सप्तमीमातृपितृकृताभ्यासे मातृपितृकृताभ्यासयोः मातृपितृकृताभ्यासेषु

समास मातृपितृकृताभ्यास

अव्यय ॰मातृपितृकृताभ्यासम् ॰मातृपितृकृताभ्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria