Declension table of ?māhiṣyat

Deva

NeuterSingularDualPlural
Nominativemāhiṣyat māhiṣyantī māhiṣyatī māhiṣyanti
Vocativemāhiṣyat māhiṣyantī māhiṣyatī māhiṣyanti
Accusativemāhiṣyat māhiṣyantī māhiṣyatī māhiṣyanti
Instrumentalmāhiṣyatā māhiṣyadbhyām māhiṣyadbhiḥ
Dativemāhiṣyate māhiṣyadbhyām māhiṣyadbhyaḥ
Ablativemāhiṣyataḥ māhiṣyadbhyām māhiṣyadbhyaḥ
Genitivemāhiṣyataḥ māhiṣyatoḥ māhiṣyatām
Locativemāhiṣyati māhiṣyatoḥ māhiṣyatsu

Adverb -māhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria