Declension table of ?māhiṣyantī

Deva

FeminineSingularDualPlural
Nominativemāhiṣyantī māhiṣyantyau māhiṣyantyaḥ
Vocativemāhiṣyanti māhiṣyantyau māhiṣyantyaḥ
Accusativemāhiṣyantīm māhiṣyantyau māhiṣyantīḥ
Instrumentalmāhiṣyantyā māhiṣyantībhyām māhiṣyantībhiḥ
Dativemāhiṣyantyai māhiṣyantībhyām māhiṣyantībhyaḥ
Ablativemāhiṣyantyāḥ māhiṣyantībhyām māhiṣyantībhyaḥ
Genitivemāhiṣyantyāḥ māhiṣyantyoḥ māhiṣyantīnām
Locativemāhiṣyantyām māhiṣyantyoḥ māhiṣyantīṣu

Compound māhiṣyanti - māhiṣyantī -

Adverb -māhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria