Declension table of ?māhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemāhiṣyamāṇā māhiṣyamāṇe māhiṣyamāṇāḥ
Vocativemāhiṣyamāṇe māhiṣyamāṇe māhiṣyamāṇāḥ
Accusativemāhiṣyamāṇām māhiṣyamāṇe māhiṣyamāṇāḥ
Instrumentalmāhiṣyamāṇayā māhiṣyamāṇābhyām māhiṣyamāṇābhiḥ
Dativemāhiṣyamāṇāyai māhiṣyamāṇābhyām māhiṣyamāṇābhyaḥ
Ablativemāhiṣyamāṇāyāḥ māhiṣyamāṇābhyām māhiṣyamāṇābhyaḥ
Genitivemāhiṣyamāṇāyāḥ māhiṣyamāṇayoḥ māhiṣyamāṇānām
Locativemāhiṣyamāṇāyām māhiṣyamāṇayoḥ māhiṣyamāṇāsu

Adverb -māhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria