Declension table of ?māhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemāhiṣyamāṇaḥ māhiṣyamāṇau māhiṣyamāṇāḥ
Vocativemāhiṣyamāṇa māhiṣyamāṇau māhiṣyamāṇāḥ
Accusativemāhiṣyamāṇam māhiṣyamāṇau māhiṣyamāṇān
Instrumentalmāhiṣyamāṇena māhiṣyamāṇābhyām māhiṣyamāṇaiḥ māhiṣyamāṇebhiḥ
Dativemāhiṣyamāṇāya māhiṣyamāṇābhyām māhiṣyamāṇebhyaḥ
Ablativemāhiṣyamāṇāt māhiṣyamāṇābhyām māhiṣyamāṇebhyaḥ
Genitivemāhiṣyamāṇasya māhiṣyamāṇayoḥ māhiṣyamāṇānām
Locativemāhiṣyamāṇe māhiṣyamāṇayoḥ māhiṣyamāṇeṣu

Compound māhiṣyamāṇa -

Adverb -māhiṣyamāṇam -māhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria