Declension table of ?māhat

Deva

NeuterSingularDualPlural
Nominativemāhat māhantī māhatī māhanti
Vocativemāhat māhantī māhatī māhanti
Accusativemāhat māhantī māhatī māhanti
Instrumentalmāhatā māhadbhyām māhadbhiḥ
Dativemāhate māhadbhyām māhadbhyaḥ
Ablativemāhataḥ māhadbhyām māhadbhyaḥ
Genitivemāhataḥ māhatoḥ māhatām
Locativemāhati māhatoḥ māhatsu

Adverb -māhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria