Declension table of ?māhantī

Deva

FeminineSingularDualPlural
Nominativemāhantī māhantyau māhantyaḥ
Vocativemāhanti māhantyau māhantyaḥ
Accusativemāhantīm māhantyau māhantīḥ
Instrumentalmāhantyā māhantībhyām māhantībhiḥ
Dativemāhantyai māhantībhyām māhantībhyaḥ
Ablativemāhantyāḥ māhantībhyām māhantībhyaḥ
Genitivemāhantyāḥ māhantyoḥ māhantīnām
Locativemāhantyām māhantyoḥ māhantīṣu

Compound māhanti - māhantī -

Adverb -māhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria