Declension table of ?māhanīya

Deva

NeuterSingularDualPlural
Nominativemāhanīyam māhanīye māhanīyāni
Vocativemāhanīya māhanīye māhanīyāni
Accusativemāhanīyam māhanīye māhanīyāni
Instrumentalmāhanīyena māhanīyābhyām māhanīyaiḥ
Dativemāhanīyāya māhanīyābhyām māhanīyebhyaḥ
Ablativemāhanīyāt māhanīyābhyām māhanīyebhyaḥ
Genitivemāhanīyasya māhanīyayoḥ māhanīyānām
Locativemāhanīye māhanīyayoḥ māhanīyeṣu

Compound māhanīya -

Adverb -māhanīyam -māhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria