सुबन्तावली ?माहानाम्निक

Roma

पुमान्एकद्विबहु
प्रथमामाहानाम्निकः माहानाम्निकौ माहानाम्निकाः
सम्बोधनम्माहानाम्निक माहानाम्निकौ माहानाम्निकाः
द्वितीयामाहानाम्निकम् माहानाम्निकौ माहानाम्निकान्
तृतीयामाहानाम्निकेन माहानाम्निकाभ्याम् माहानाम्निकैः माहानाम्निकेभिः
चतुर्थीमाहानाम्निकाय माहानाम्निकाभ्याम् माहानाम्निकेभ्यः
पञ्चमीमाहानाम्निकात् माहानाम्निकाभ्याम् माहानाम्निकेभ्यः
षष्ठीमाहानाम्निकस्य माहानाम्निकयोः माहानाम्निकानाम्
सप्तमीमाहानाम्निके माहानाम्निकयोः माहानाम्निकेषु

समास माहानाम्निक

अव्यय ॰माहानाम्निकम् ॰माहानाम्निकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria