सुबन्तावली ?माघीपक्षयजनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमामाघीपक्षयजनीयम् माघीपक्षयजनीये माघीपक्षयजनीयानि
सम्बोधनम्माघीपक्षयजनीय माघीपक्षयजनीये माघीपक्षयजनीयानि
द्वितीयामाघीपक्षयजनीयम् माघीपक्षयजनीये माघीपक्षयजनीयानि
तृतीयामाघीपक्षयजनीयेन माघीपक्षयजनीयाभ्याम् माघीपक्षयजनीयैः
चतुर्थीमाघीपक्षयजनीयाय माघीपक्षयजनीयाभ्याम् माघीपक्षयजनीयेभ्यः
पञ्चमीमाघीपक्षयजनीयात् माघीपक्षयजनीयाभ्याम् माघीपक्षयजनीयेभ्यः
षष्ठीमाघीपक्षयजनीयस्य माघीपक्षयजनीययोः माघीपक्षयजनीयानाम्
सप्तमीमाघीपक्षयजनीये माघीपक्षयजनीययोः माघीपक्षयजनीयेषु

समास माघीपक्षयजनीय

अव्यय ॰माघीपक्षयजनीयम् ॰माघीपक्षयजनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria