सुबन्तावली ?माघवतचाप

Roma

पुमान्एकद्विबहु
प्रथमामाघवतचापः माघवतचापौ माघवतचापाः
सम्बोधनम्माघवतचाप माघवतचापौ माघवतचापाः
द्वितीयामाघवतचापम् माघवतचापौ माघवतचापान्
तृतीयामाघवतचापेन माघवतचापाभ्याम् माघवतचापैः माघवतचापेभिः
चतुर्थीमाघवतचापाय माघवतचापाभ्याम् माघवतचापेभ्यः
पञ्चमीमाघवतचापात् माघवतचापाभ्याम् माघवतचापेभ्यः
षष्ठीमाघवतचापस्य माघवतचापयोः माघवतचापानाम्
सप्तमीमाघवतचापे माघवतचापयोः माघवतचापेषु

समास माघवतचाप

अव्यय ॰माघवतचापम् ॰माघवतचापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria