Declension table of ?māṣavāpinī

Deva

FeminineSingularDualPlural
Nominativemāṣavāpinī māṣavāpinyau māṣavāpinyaḥ
Vocativemāṣavāpini māṣavāpinyau māṣavāpinyaḥ
Accusativemāṣavāpinīm māṣavāpinyau māṣavāpinīḥ
Instrumentalmāṣavāpinyā māṣavāpinībhyām māṣavāpinībhiḥ
Dativemāṣavāpinyai māṣavāpinībhyām māṣavāpinībhyaḥ
Ablativemāṣavāpinyāḥ māṣavāpinībhyām māṣavāpinībhyaḥ
Genitivemāṣavāpinyāḥ māṣavāpinyoḥ māṣavāpinīnām
Locativemāṣavāpinyām māṣavāpinyoḥ māṣavāpinīṣu

Compound māṣavāpini - māṣavāpinī -

Adverb -māṣavāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria