Declension table of ?māḍha

Deva

MasculineSingularDualPlural
Nominativemāḍhaḥ māḍhau māḍhāḥ
Vocativemāḍha māḍhau māḍhāḥ
Accusativemāḍham māḍhau māḍhān
Instrumentalmāḍhena māḍhābhyām māḍhaiḥ māḍhebhiḥ
Dativemāḍhāya māḍhābhyām māḍhebhyaḥ
Ablativemāḍhāt māḍhābhyām māḍhebhyaḥ
Genitivemāḍhasya māḍhayoḥ māḍhānām
Locativemāḍhe māḍhayoḥ māḍheṣu

Compound māḍha -

Adverb -māḍham -māḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria