Declension table of ?maṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativemaṇṭhyamānā maṇṭhyamāne maṇṭhyamānāḥ
Vocativemaṇṭhyamāne maṇṭhyamāne maṇṭhyamānāḥ
Accusativemaṇṭhyamānām maṇṭhyamāne maṇṭhyamānāḥ
Instrumentalmaṇṭhyamānayā maṇṭhyamānābhyām maṇṭhyamānābhiḥ
Dativemaṇṭhyamānāyai maṇṭhyamānābhyām maṇṭhyamānābhyaḥ
Ablativemaṇṭhyamānāyāḥ maṇṭhyamānābhyām maṇṭhyamānābhyaḥ
Genitivemaṇṭhyamānāyāḥ maṇṭhyamānayoḥ maṇṭhyamānānām
Locativemaṇṭhyamānāyām maṇṭhyamānayoḥ maṇṭhyamānāsu

Adverb -maṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria