Declension table of ?maṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativemaṇṭhyamānam maṇṭhyamāne maṇṭhyamānāni
Vocativemaṇṭhyamāna maṇṭhyamāne maṇṭhyamānāni
Accusativemaṇṭhyamānam maṇṭhyamāne maṇṭhyamānāni
Instrumentalmaṇṭhyamānena maṇṭhyamānābhyām maṇṭhyamānaiḥ
Dativemaṇṭhyamānāya maṇṭhyamānābhyām maṇṭhyamānebhyaḥ
Ablativemaṇṭhyamānāt maṇṭhyamānābhyām maṇṭhyamānebhyaḥ
Genitivemaṇṭhyamānasya maṇṭhyamānayoḥ maṇṭhyamānānām
Locativemaṇṭhyamāne maṇṭhyamānayoḥ maṇṭhyamāneṣu

Compound maṇṭhyamāna -

Adverb -maṇṭhyamānam -maṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria