Declension table of ?maṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativemaṇṭhyamānaḥ maṇṭhyamānau maṇṭhyamānāḥ
Vocativemaṇṭhyamāna maṇṭhyamānau maṇṭhyamānāḥ
Accusativemaṇṭhyamānam maṇṭhyamānau maṇṭhyamānān
Instrumentalmaṇṭhyamānena maṇṭhyamānābhyām maṇṭhyamānaiḥ maṇṭhyamānebhiḥ
Dativemaṇṭhyamānāya maṇṭhyamānābhyām maṇṭhyamānebhyaḥ
Ablativemaṇṭhyamānāt maṇṭhyamānābhyām maṇṭhyamānebhyaḥ
Genitivemaṇṭhyamānasya maṇṭhyamānayoḥ maṇṭhyamānānām
Locativemaṇṭhyamāne maṇṭhyamānayoḥ maṇṭhyamāneṣu

Compound maṇṭhyamāna -

Adverb -maṇṭhyamānam -maṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria