Declension table of ?maṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativemaṇṭhitavatī maṇṭhitavatyau maṇṭhitavatyaḥ
Vocativemaṇṭhitavati maṇṭhitavatyau maṇṭhitavatyaḥ
Accusativemaṇṭhitavatīm maṇṭhitavatyau maṇṭhitavatīḥ
Instrumentalmaṇṭhitavatyā maṇṭhitavatībhyām maṇṭhitavatībhiḥ
Dativemaṇṭhitavatyai maṇṭhitavatībhyām maṇṭhitavatībhyaḥ
Ablativemaṇṭhitavatyāḥ maṇṭhitavatībhyām maṇṭhitavatībhyaḥ
Genitivemaṇṭhitavatyāḥ maṇṭhitavatyoḥ maṇṭhitavatīnām
Locativemaṇṭhitavatyām maṇṭhitavatyoḥ maṇṭhitavatīṣu

Compound maṇṭhitavati - maṇṭhitavatī -

Adverb -maṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria