Declension table of ?maṇṭhitavat

Deva

MasculineSingularDualPlural
Nominativemaṇṭhitavān maṇṭhitavantau maṇṭhitavantaḥ
Vocativemaṇṭhitavan maṇṭhitavantau maṇṭhitavantaḥ
Accusativemaṇṭhitavantam maṇṭhitavantau maṇṭhitavataḥ
Instrumentalmaṇṭhitavatā maṇṭhitavadbhyām maṇṭhitavadbhiḥ
Dativemaṇṭhitavate maṇṭhitavadbhyām maṇṭhitavadbhyaḥ
Ablativemaṇṭhitavataḥ maṇṭhitavadbhyām maṇṭhitavadbhyaḥ
Genitivemaṇṭhitavataḥ maṇṭhitavatoḥ maṇṭhitavatām
Locativemaṇṭhitavati maṇṭhitavatoḥ maṇṭhitavatsu

Compound maṇṭhitavat -

Adverb -maṇṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria