Declension table of ?maṇṭhita

Deva

NeuterSingularDualPlural
Nominativemaṇṭhitam maṇṭhite maṇṭhitāni
Vocativemaṇṭhita maṇṭhite maṇṭhitāni
Accusativemaṇṭhitam maṇṭhite maṇṭhitāni
Instrumentalmaṇṭhitena maṇṭhitābhyām maṇṭhitaiḥ
Dativemaṇṭhitāya maṇṭhitābhyām maṇṭhitebhyaḥ
Ablativemaṇṭhitāt maṇṭhitābhyām maṇṭhitebhyaḥ
Genitivemaṇṭhitasya maṇṭhitayoḥ maṇṭhitānām
Locativemaṇṭhite maṇṭhitayoḥ maṇṭhiteṣu

Compound maṇṭhita -

Adverb -maṇṭhitam -maṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria