Declension table of ?maṇṭhita

Deva

MasculineSingularDualPlural
Nominativemaṇṭhitaḥ maṇṭhitau maṇṭhitāḥ
Vocativemaṇṭhita maṇṭhitau maṇṭhitāḥ
Accusativemaṇṭhitam maṇṭhitau maṇṭhitān
Instrumentalmaṇṭhitena maṇṭhitābhyām maṇṭhitaiḥ maṇṭhitebhiḥ
Dativemaṇṭhitāya maṇṭhitābhyām maṇṭhitebhyaḥ
Ablativemaṇṭhitāt maṇṭhitābhyām maṇṭhitebhyaḥ
Genitivemaṇṭhitasya maṇṭhitayoḥ maṇṭhitānām
Locativemaṇṭhite maṇṭhitayoḥ maṇṭhiteṣu

Compound maṇṭhita -

Adverb -maṇṭhitam -maṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria