Declension table of ?maṇṭhiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṇṭhiṣyat maṇṭhiṣyantī maṇṭhiṣyatī maṇṭhiṣyanti
Vocativemaṇṭhiṣyat maṇṭhiṣyantī maṇṭhiṣyatī maṇṭhiṣyanti
Accusativemaṇṭhiṣyat maṇṭhiṣyantī maṇṭhiṣyatī maṇṭhiṣyanti
Instrumentalmaṇṭhiṣyatā maṇṭhiṣyadbhyām maṇṭhiṣyadbhiḥ
Dativemaṇṭhiṣyate maṇṭhiṣyadbhyām maṇṭhiṣyadbhyaḥ
Ablativemaṇṭhiṣyataḥ maṇṭhiṣyadbhyām maṇṭhiṣyadbhyaḥ
Genitivemaṇṭhiṣyataḥ maṇṭhiṣyatoḥ maṇṭhiṣyatām
Locativemaṇṭhiṣyati maṇṭhiṣyatoḥ maṇṭhiṣyatsu

Adverb -maṇṭhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria