Declension table of ?maṇṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativemaṇṭhiṣyan maṇṭhiṣyantau maṇṭhiṣyantaḥ
Vocativemaṇṭhiṣyan maṇṭhiṣyantau maṇṭhiṣyantaḥ
Accusativemaṇṭhiṣyantam maṇṭhiṣyantau maṇṭhiṣyataḥ
Instrumentalmaṇṭhiṣyatā maṇṭhiṣyadbhyām maṇṭhiṣyadbhiḥ
Dativemaṇṭhiṣyate maṇṭhiṣyadbhyām maṇṭhiṣyadbhyaḥ
Ablativemaṇṭhiṣyataḥ maṇṭhiṣyadbhyām maṇṭhiṣyadbhyaḥ
Genitivemaṇṭhiṣyataḥ maṇṭhiṣyatoḥ maṇṭhiṣyatām
Locativemaṇṭhiṣyati maṇṭhiṣyatoḥ maṇṭhiṣyatsu

Compound maṇṭhiṣyat -

Adverb -maṇṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria